The Dept. Of Sanskrit was established in the erstwhile Women’s training College offering Sanskrit language and literature courses at the undergraduate level in 1968. With the establishment of the Dayalbagh Educational Institute as a Deemed University in 1981, the Deptt. is a part of Faculty of Arts. In 1986, regular Post Graduate Degree classes were started. Post Graduate Degree is awarded in ‘Sanskrit and Culture’ therefore the study of Indian Culture is a necessary component of PG Curriculum. Specialization in Grammar at M. A. level has been started from the session 2013-14.
M.Phil in Sanskrit has been started from January 2009. The Dept. is making efforts to facilitate spoken Sanskrit and incorporation of Ethics and Indian Culture in the Curriculum.
Research activities in the Deptt. were initiated along with opening with M.A. Classes.
65Ph.D. Degrees have been awarded so far. At present, 24 students are registered for Ph.D. Degree in Sanskrit Deptt. The areas of research have been Sanskrit literature (traditional and Modern), Puranas, Ethics, religion, Indian Philosophy, Grammar and Interdisciplinary topics related to Sociology, Economics, Management and Science.
In I.C.N.C Tall (Information communication Neuro cognitive Technologies Assisted language lab) many chapters like Shlok Kalapam, Arunya, Megha, Sanskrit Shikshnam, Varnochharanam have been prepared by the teachers for Sanskrit knowledge.
Sanskrit “SHODH-PARISHAD” has been framed since 2018
संस्कृत विभागीय व्रज्या)SAFARNAMA(
स्थापना- संस्कृतविभागस्य स्थापना 1968 तमे ख्रीस्ताब्दे महिला प्रशिक्षणकेन्द्रमध्ये (WTC)जाता। 1981तमे ख्रीस्ताब्दतः अद्यप्रभृति: दयालबागशिक्षणसंस्थाने अयं विभागः सततं वर्द्धते।
विकासयात्रा- संस्कृत-विभागस्य विविधपाठ्यक्रमाः-
1.स्नातकः-1968
2.आधारभूतविषयाः(CORE COURSES)-1981
3.स्नातकोत्तरः-1986
4.पी.एच.डी(संस्कृत)-1992
5.स्नातकोत्तर(थ्योलॉजी)प्रमाणपत्रपाठ्यक्रमः-2004
(PG DIPLOMA IN THEOLOGY)
6.एकीकृतस्नातकोत्तर(थ्योलॉजी)प्रमाणपत्रपाठ्यक्रमः-2009
(INTEGRATED DIPLOMA IN THEOLOGY)
7. एम.फिल.पाठ्यक्रमः (संस्कृत)- 2009
8. एकीकृतस्नातकोत्तरः(धर्मविज्ञानम्)-2010
9.एकीकृत एम.फिल.पाठ्यक्रमः(THEOLOGY)-2010
10.पी.एच.डी.(धर्मविज्ञानम्)-2012
शोधसमुच्चयः- द्विपञ्चाशत् (52) शोधप्रबन्धाः अद्यावधिः विभागीय प्रबुद्धप्राध्यापकानां निर्देशने संजाताः।
शतप्रायछात्राः संस्कृतभाषायां एवञ्च धर्मविज्ञानविषये एम.फिल. इत्युपाधिमधिगतवन्तः ।
NET/JRF – संस्कृत-विभागीयाः विंशत्यधिकाः छात्राः राष्ट्रियपात्रतापरीक्षामुत्तीर्णवन्तः ।
भाषा-प्रयोगशाला (ICNC-TALL)- 2017 ख्रीस्ताब्दतःभाषाप्रयोगशालायाः (ICNC-TALL) सहाय्येन विविधलघुकार्यक्रमाः छात्राणां भाषाधिगमाय प्रवर्तन्ते ।संस्कृत-विभागः लघुचलचित्राणां माध्यमेन प्राथामिकविद्यालयस्य छात्राणामपि ज्ञानसम्वर्धनं करोति ।
संस्थाने धर्मविज्ञानस्य अनेकाः राष्ट्रियान्तराष्ट्रियशोधसंगोष्ठ्याः (T.S.C) इति संजाताः ।
संस्कृतिविभागः-उत्तरप्रदेशेन एवञ्च भारतसर्वकारेणानुमोदितेन वृन्दावनशोधसंस्थानेन सह संस्कृतविभागस्य सहभागिता(COLLABORATION) वर्तते ।
प्रतिलिप्यधिकार:(COPYRIGHT)-प्रो अगम कुलश्रेष्ठस्य TEST TUBE BABY IN SANSKRIT LITERATURE (Reg.No-L-30372/2008) एवं संत कबीर साहब कृत अनुरागसागरस्य( Reg.No.-L-66071/2017) इति विषयाणां भारतसर्वकारः(Copyright office, Government of India) द्वारा प्रतिलिप्याधिकारः वर्तते ।
साम्प्रतिकम्- सम्प्रति विभागे एकादश प्राध्यापिकाः सन्ति, यासु तिस्रः प्रतिष्ठितप्राचार्याः(EMERITUES PROFESSORS) सन्ति। साम्प्रतिकविभागाध्यक्षा प्रो. अगम कुलश्रेष्ठः ,यासां निर्देशने विभागः सम्वर्धते ।
संस्कृतविभागः “शोधप्रतिभा” नाम्नी शोधपत्रिकां प्रतिवर्षं प्रकाशयति।
सम्प्रति विभागे विंशतिः शोधच्छात्राः प्रबुद्धप्राध्यापकानां निर्देशने शोधकार्यं कुर्वन्ति।
विभागे विविधसांस्कृतिक-शैक्षणिककार्यक्रमाःनित्यरूपेण सम्पाद्यन्ते येषु संस्कृत-संन्ध्या, संस्कृतनाट्यमहोत्सवः,योगप्रशिक्षणम्, सूत्र-अन्त्याक्षरी-श्लोकवाचनञ्च मुख्यरूपेण सन्ति।
संस्कृतविभागः विविधधर्माणां तुलानात्मक-अध्ययनस्य, धर्मविज्ञानस्य,सन्तमतस्य चेतनाविज्ञानस्य च विशिष्टकेन्द्रम् अस्ति ।
संस्कृत विभागेन प्रत्येक रविवासरे ग्रामेषु चिकित्सा शिविरस्य आयोजनं क्रियते,यत्र संस्कृत चौपाल माध्यमेन ग्रामिण गीतायाः उपदेशानां आदानं भवति ।